B 304-4 Kāvyaḍākinī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 304/4
Title: Kāvyaḍākinī
Dimensions: 24 x 6.5 cm x 76 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2163
Remarks:


Reel No. B 304-4 Inventory No. 32473

Title Kāvyaḍākinī

Author Gaṃgānanda Kavirāja

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; missing

Size 24.0 x 6.5 cm

Folios 77

Lines per Folio 5

Foliation figures in middle right-hand margin and word śrīḥ is in middle left-hand margin, word rāmaḥ is in lower right- corner on the verso

Scribe Madhusūdana

Date of Copying [NS]. 818

Place of Deposit NAK

Accession No. 4/2163

Manuscript Features

Text begins from 3r and foliation is put on the different part on the verso,

Excerpts

Beginning

‥ ‥ ‥ ‥  nirarthatve grāmyasaṃdigdhate tathā |

aślīnatvāpratitattve neyārthakliṣṭate tathā ||

avimṛ(2)ṣṭavidheyāṃśaviruddham atikārite ||

evaṃ ṣoḍaśadhā doṣaḥ padavartti pra⟨|⟩kīrttita(3)ḥ |

atra kliṣṭattvādīnāṃ trayānāṃ (!) samāsa eva padadoṣattvam †anyaṣātvaṃ† samāse (4)⟨|⟩pīti viśeṣaḥ ||

krameṇaiṣāṃ lakṣaṇam āha,

śrotrakaṭusamākhyātaṃ, mādhūryyā vyaṃja(5)kaṃ padaṃ |

yan mādhūryyaguṇaṃ na vyanakti, tat padaṃ śrotrakaṭuttvadoṣavad ity arthaḥ

(fol. 3r1–5)

End

atra sādhāraṇānubhāva(2)sya bhayādināpi saṃbhare asādhāraṇaṃ na pratīyate 'ta autsukyenety uktaṃ || anukā(3)re tu sarvveṣām doṣānāṃ (!) syād adoṣatā ||

yathā

atrākṣaṃ pakṣalākṣīnāṃ ka(4)ṭākṣān aham ity ayan

vrūte punar garity āha punar ddaivata ity api ||

atra ṭākṣā i(5)ty antaṃ śrotrakaṭutvaṃ go ity atra cyutasaṃskṛtitvaṃ daivata ity atra prayuktatvaṃ ca (1) doṣaḥ || evam anyeṣām ālokya ca niyamiti (!) ||

ārādhyārādhyavargās tutinativinayai (!) prā(2)rthaye kiṃcid etad

dravṣṭavyā yatnapūrvvaṃ mama ca kṛtir iyaṃ ḍākinīkāvyajāteḥ ||

kāvyālaṃkā(3)rayukte guṇagaṇavalite bhavyabhāve kadācid

yenāsyā dṛṣṭipāto na bhavati bhavatāṃ (4) navyakāvye kathaṃcit || (fol. 79r7–79v4)

Colophon

iti śrīgaṃgānandakavirākakṛtau kāvyāḍākinyāṃ pañcamī dṛ(5)ṣṭIḥ  || || saṃ 818 mārggaśira śuºº praººº bṛºº || asmin dine likhitaṃ madhusūdanena || śubhaṃ bhavatu sarvveṣāṃ || (fol.79v4–5)

Microfilm Details

Reel No. B 304/4

Date of Filming 13-06-1972

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fols. 31and 60,

Catalogued by JU/MS

Date 26-10-2005

Bibliography